त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्रंसि
अत्रंसिषाताम् / अत्रंसयिषाताम्
अत्रंसिषत / अत्रंसयिषत
मध्यम
अत्रंसिष्ठाः / अत्रंसयिष्ठाः
अत्रंसिषाथाम् / अत्रंसयिषाथाम्
अत्रंसिढ्वम् / अत्रंसयिढ्वम् / अत्रंसयिध्वम्
उत्तम
अत्रंसिषि / अत्रंसयिषि
अत्रंसिष्वहि / अत्रंसयिष्वहि
अत्रंसिष्महि / अत्रंसयिष्महि