त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रंसिषीष्ट / त्रंसयिषीष्ट
त्रंसिषीयास्ताम् / त्रंसयिषीयास्ताम्
त्रंसिषीरन् / त्रंसयिषीरन्
मध्यम
त्रंसिषीष्ठाः / त्रंसयिषीष्ठाः
त्रंसिषीयास्थाम् / त्रंसयिषीयास्थाम्
त्रंसिषीध्वम् / त्रंसयिषीढ्वम् / त्रंसयिषीध्वम्
उत्तम
त्रंसिषीय / त्रंसयिषीय
त्रंसिषीवहि / त्रंसयिषीवहि
त्रंसिषीमहि / त्रंसयिषीमहि