त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रंसयति / त्रंसति
त्रंसयतः / त्रंसतः
त्रंसयन्ति / त्रंसन्ति
मध्यम
त्रंसयसि / त्रंससि
त्रंसयथः / त्रंसथः
त्रंसयथ / त्रंसथ
उत्तम
त्रंसयामि / त्रंसामि
त्रंसयावः / त्रंसावः
त्रंसयामः / त्रंसामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रंसयाञ्चकार / त्रंसयांचकार / त्रंसयाम्बभूव / त्रंसयांबभूव / त्रंसयामास / तत्रंस
त्रंसयाञ्चक्रतुः / त्रंसयांचक्रतुः / त्रंसयाम्बभूवतुः / त्रंसयांबभूवतुः / त्रंसयामासतुः / तत्रंसतुः
त्रंसयाञ्चक्रुः / त्रंसयांचक्रुः / त्रंसयाम्बभूवुः / त्रंसयांबभूवुः / त्रंसयामासुः / तत्रंसुः
मध्यम
त्रंसयाञ्चकर्थ / त्रंसयांचकर्थ / त्रंसयाम्बभूविथ / त्रंसयांबभूविथ / त्रंसयामासिथ / तत्रंसिथ
त्रंसयाञ्चक्रथुः / त्रंसयांचक्रथुः / त्रंसयाम्बभूवथुः / त्रंसयांबभूवथुः / त्रंसयामासथुः / तत्रंसथुः
त्रंसयाञ्चक्र / त्रंसयांचक्र / त्रंसयाम्बभूव / त्रंसयांबभूव / त्रंसयामास / तत्रंस
उत्तम
त्रंसयाञ्चकर / त्रंसयांचकर / त्रंसयाञ्चकार / त्रंसयांचकार / त्रंसयाम्बभूव / त्रंसयांबभूव / त्रंसयामास / तत्रंस
त्रंसयाञ्चकृव / त्रंसयांचकृव / त्रंसयाम्बभूविव / त्रंसयांबभूविव / त्रंसयामासिव / तत्रंसिव
त्रंसयाञ्चकृम / त्रंसयांचकृम / त्रंसयाम्बभूविम / त्रंसयांबभूविम / त्रंसयामासिम / तत्रंसिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रंसयिता / त्रंसिता
त्रंसयितारौ / त्रंसितारौ
त्रंसयितारः / त्रंसितारः
मध्यम
त्रंसयितासि / त्रंसितासि
त्रंसयितास्थः / त्रंसितास्थः
त्रंसयितास्थ / त्रंसितास्थ
उत्तम
त्रंसयितास्मि / त्रंसितास्मि
त्रंसयितास्वः / त्रंसितास्वः
त्रंसयितास्मः / त्रंसितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रंसयिष्यति / त्रंसिष्यति
त्रंसयिष्यतः / त्रंसिष्यतः
त्रंसयिष्यन्ति / त्रंसिष्यन्ति
मध्यम
त्रंसयिष्यसि / त्रंसिष्यसि
त्रंसयिष्यथः / त्रंसिष्यथः
त्रंसयिष्यथ / त्रंसिष्यथ
उत्तम
त्रंसयिष्यामि / त्रंसिष्यामि
त्रंसयिष्यावः / त्रंसिष्यावः
त्रंसयिष्यामः / त्रंसिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रंसयतात् / त्रंसयताद् / त्रंसयतु / त्रंसतात् / त्रंसताद् / त्रंसतु
त्रंसयताम् / त्रंसताम्
त्रंसयन्तु / त्रंसन्तु
मध्यम
त्रंसयतात् / त्रंसयताद् / त्रंसय / त्रंसतात् / त्रंसताद् / त्रंस
त्रंसयतम् / त्रंसतम्
त्रंसयत / त्रंसत
उत्तम
त्रंसयानि / त्रंसानि
त्रंसयाव / त्रंसाव
त्रंसयाम / त्रंसाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्रंसयत् / अत्रंसयद् / अत्रंसत् / अत्रंसद्
अत्रंसयताम् / अत्रंसताम्
अत्रंसयन् / अत्रंसन्
मध्यम
अत्रंसयः / अत्रंसः
अत्रंसयतम् / अत्रंसतम्
अत्रंसयत / अत्रंसत
उत्तम
अत्रंसयम् / अत्रंसम्
अत्रंसयाव / अत्रंसाव
अत्रंसयाम / अत्रंसाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
त्रंसयेत् / त्रंसयेद् / त्रंसेत् / त्रंसेद्
त्रंसयेताम् / त्रंसेताम्
त्रंसयेयुः / त्रंसेयुः
मध्यम
त्रंसयेः / त्रंसेः
त्रंसयेतम् / त्रंसेतम्
त्रंसयेत / त्रंसेत
उत्तम
त्रंसयेयम् / त्रंसेयम्
त्रंसयेव / त्रंसेव
त्रंसयेम / त्रंसेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
त्रंस्यात् / त्रंस्याद्
त्रंस्यास्ताम्
त्रंस्यासुः
मध्यम
त्रंस्याः
त्रंस्यास्तम्
त्रंस्यास्त
उत्तम
त्रंस्यासम्
त्रंस्यास्व
त्रंस्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतत्रंसत् / अतत्रंसद् / अत्रंसीत् / अत्रंसीद्
अतत्रंसताम् / अत्रंसिष्टाम्
अतत्रंसन् / अत्रंसिषुः
मध्यम
अतत्रंसः / अत्रंसीः
अतत्रंसतम् / अत्रंसिष्टम्
अतत्रंसत / अत्रंसिष्ट
उत्तम
अतत्रंसम् / अत्रंसिषम्
अतत्रंसाव / अत्रंसिष्व
अतत्रंसाम / अत्रंसिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्रंसयिष्यत् / अत्रंसयिष्यद् / अत्रंसिष्यत् / अत्रंसिष्यद्
अत्रंसयिष्यताम् / अत्रंसिष्यताम्
अत्रंसयिष्यन् / अत्रंसिष्यन्
मध्यम
अत्रंसयिष्यः / अत्रंसिष्यः
अत्रंसयिष्यतम् / अत्रंसिष्यतम्
अत्रंसयिष्यत / अत्रंसिष्यत
उत्तम
अत्रंसयिष्यम् / अत्रंसिष्यम्
अत्रंसयिष्याव / अत्रंसिष्याव
अत्रंसयिष्याम / अत्रंसिष्याम