त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रंसयते / त्रंसते
त्रंसयेते / त्रंसेते
त्रंसयन्ते / त्रंसन्ते
मध्यम
त्रंसयसे / त्रंससे
त्रंसयेथे / त्रंसेथे
त्रंसयध्वे / त्रंसध्वे
उत्तम
त्रंसये / त्रंसे
त्रंसयावहे / त्रंसावहे
त्रंसयामहे / त्रंसामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रंसयाञ्चक्रे / त्रंसयांचक्रे / त्रंसयाम्बभूव / त्रंसयांबभूव / त्रंसयामास / तत्रंसे
त्रंसयाञ्चक्राते / त्रंसयांचक्राते / त्रंसयाम्बभूवतुः / त्रंसयांबभूवतुः / त्रंसयामासतुः / तत्रंसाते
त्रंसयाञ्चक्रिरे / त्रंसयांचक्रिरे / त्रंसयाम्बभूवुः / त्रंसयांबभूवुः / त्रंसयामासुः / तत्रंसिरे
मध्यम
त्रंसयाञ्चकृषे / त्रंसयांचकृषे / त्रंसयाम्बभूविथ / त्रंसयांबभूविथ / त्रंसयामासिथ / तत्रंसिषे
त्रंसयाञ्चक्राथे / त्रंसयांचक्राथे / त्रंसयाम्बभूवथुः / त्रंसयांबभूवथुः / त्रंसयामासथुः / तत्रंसाथे
त्रंसयाञ्चकृढ्वे / त्रंसयांचकृढ्वे / त्रंसयाम्बभूव / त्रंसयांबभूव / त्रंसयामास / तत्रंसिध्वे
उत्तम
त्रंसयाञ्चक्रे / त्रंसयांचक्रे / त्रंसयाम्बभूव / त्रंसयांबभूव / त्रंसयामास / तत्रंसे
त्रंसयाञ्चकृवहे / त्रंसयांचकृवहे / त्रंसयाम्बभूविव / त्रंसयांबभूविव / त्रंसयामासिव / तत्रंसिवहे
त्रंसयाञ्चकृमहे / त्रंसयांचकृमहे / त्रंसयाम्बभूविम / त्रंसयांबभूविम / त्रंसयामासिम / तत्रंसिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रंसयिता / त्रंसिता
त्रंसयितारौ / त्रंसितारौ
त्रंसयितारः / त्रंसितारः
मध्यम
त्रंसयितासे / त्रंसितासे
त्रंसयितासाथे / त्रंसितासाथे
त्रंसयिताध्वे / त्रंसिताध्वे
उत्तम
त्रंसयिताहे / त्रंसिताहे
त्रंसयितास्वहे / त्रंसितास्वहे
त्रंसयितास्महे / त्रंसितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रंसयिष्यते / त्रंसिष्यते
त्रंसयिष्येते / त्रंसिष्येते
त्रंसयिष्यन्ते / त्रंसिष्यन्ते
मध्यम
त्रंसयिष्यसे / त्रंसिष्यसे
त्रंसयिष्येथे / त्रंसिष्येथे
त्रंसयिष्यध्वे / त्रंसिष्यध्वे
उत्तम
त्रंसयिष्ये / त्रंसिष्ये
त्रंसयिष्यावहे / त्रंसिष्यावहे
त्रंसयिष्यामहे / त्रंसिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रंसयताम् / त्रंसताम्
त्रंसयेताम् / त्रंसेताम्
त्रंसयन्ताम् / त्रंसन्ताम्
मध्यम
त्रंसयस्व / त्रंसस्व
त्रंसयेथाम् / त्रंसेथाम्
त्रंसयध्वम् / त्रंसध्वम्
उत्तम
त्रंसयै / त्रंसै
त्रंसयावहै / त्रंसावहै
त्रंसयामहै / त्रंसामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्रंसयत / अत्रंसत
अत्रंसयेताम् / अत्रंसेताम्
अत्रंसयन्त / अत्रंसन्त
मध्यम
अत्रंसयथाः / अत्रंसथाः
अत्रंसयेथाम् / अत्रंसेथाम्
अत्रंसयध्वम् / अत्रंसध्वम्
उत्तम
अत्रंसये / अत्रंसे
अत्रंसयावहि / अत्रंसावहि
अत्रंसयामहि / अत्रंसामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
त्रंसयेत / त्रंसेत
त्रंसयेयाताम् / त्रंसेयाताम्
त्रंसयेरन् / त्रंसेरन्
मध्यम
त्रंसयेथाः / त्रंसेथाः
त्रंसयेयाथाम् / त्रंसेयाथाम्
त्रंसयेध्वम् / त्रंसेध्वम्
उत्तम
त्रंसयेय / त्रंसेय
त्रंसयेवहि / त्रंसेवहि
त्रंसयेमहि / त्रंसेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
त्रंसयिषीष्ट / त्रंसिषीष्ट
त्रंसयिषीयास्ताम् / त्रंसिषीयास्ताम्
त्रंसयिषीरन् / त्रंसिषीरन्
मध्यम
त्रंसयिषीष्ठाः / त्रंसिषीष्ठाः
त्रंसयिषीयास्थाम् / त्रंसिषीयास्थाम्
त्रंसयिषीढ्वम् / त्रंसयिषीध्वम् / त्रंसिषीध्वम्
उत्तम
त्रंसयिषीय / त्रंसिषीय
त्रंसयिषीवहि / त्रंसिषीवहि
त्रंसयिषीमहि / त्रंसिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतत्रंसत / अत्रंसिष्ट
अतत्रंसेताम् / अत्रंसिषाताम्
अतत्रंसन्त / अत्रंसिषत
मध्यम
अतत्रंसथाः / अत्रंसिष्ठाः
अतत्रंसेथाम् / अत्रंसिषाथाम्
अतत्रंसध्वम् / अत्रंसिढ्वम्
उत्तम
अतत्रंसे / अत्रंसिषि
अतत्रंसावहि / अत्रंसिष्वहि
अतत्रंसामहि / अत्रंसिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्रंसयिष्यत / अत्रंसिष्यत
अत्रंसयिष्येताम् / अत्रंसिष्येताम्
अत्रंसयिष्यन्त / अत्रंसिष्यन्त
मध्यम
अत्रंसयिष्यथाः / अत्रंसिष्यथाः
अत्रंसयिष्येथाम् / अत्रंसिष्येथाम्
अत्रंसयिष्यध्वम् / अत्रंसिष्यध्वम्
उत्तम
अत्रंसयिष्ये / अत्रंसिष्ये
अत्रंसयिष्यावहि / अत्रंसिष्यावहि
अत्रंसयिष्यामहि / अत्रंसिष्यामहि