त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रंसयेत् / त्रंसयेद् / त्रंसेत् / त्रंसेद्
त्रंसयेताम् / त्रंसेताम्
त्रंसयेयुः / त्रंसेयुः
मध्यम
त्रंसयेः / त्रंसेः
त्रंसयेतम् / त्रंसेतम्
त्रंसयेत / त्रंसेत
उत्तम
त्रंसयेयम् / त्रंसेयम्
त्रंसयेव / त्रंसेव
त्रंसयेम / त्रंसेम