त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रंसयतात् / त्रंसयताद् / त्रंसयतु / त्रंसतात् / त्रंसताद् / त्रंसतु
त्रंसयताम् / त्रंसताम्
त्रंसयन्तु / त्रंसन्तु
मध्यम
त्रंसयतात् / त्रंसयताद् / त्रंसय / त्रंसतात् / त्रंसताद् / त्रंस
त्रंसयतम् / त्रंसतम्
त्रंसयत / त्रंसत
उत्तम
त्रंसयानि / त्रंसानि
त्रंसयाव / त्रंसाव
त्रंसयाम / त्रंसाम