त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रंसयताम् / त्रंसताम्
त्रंसयेताम् / त्रंसेताम्
त्रंसयन्ताम् / त्रंसन्ताम्
मध्यम
त्रंसयस्व / त्रंसस्व
त्रंसयेथाम् / त्रंसेथाम्
त्रंसयध्वम् / त्रंसध्वम्
उत्तम
त्रंसयै / त्रंसै
त्रंसयावहै / त्रंसावहै
त्रंसयामहै / त्रंसामहै