त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रंसयिष्यति / त्रंसिष्यति
त्रंसयिष्यतः / त्रंसिष्यतः
त्रंसयिष्यन्ति / त्रंसिष्यन्ति
मध्यम
त्रंसयिष्यसि / त्रंसिष्यसि
त्रंसयिष्यथः / त्रंसिष्यथः
त्रंसयिष्यथ / त्रंसिष्यथ
उत्तम
त्रंसयिष्यामि / त्रंसिष्यामि
त्रंसयिष्यावः / त्रंसिष्यावः
त्रंसयिष्यामः / त्रंसिष्यामः