त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रंसयिष्यते / त्रंसिष्यते
त्रंसयिष्येते / त्रंसिष्येते
त्रंसयिष्यन्ते / त्रंसिष्यन्ते
मध्यम
त्रंसयिष्यसे / त्रंसिष्यसे
त्रंसयिष्येथे / त्रंसिष्येथे
त्रंसयिष्यध्वे / त्रंसिष्यध्वे
उत्तम
त्रंसयिष्ये / त्रंसिष्ये
त्रंसयिष्यावहे / त्रंसिष्यावहे
त्रंसयिष्यामहे / त्रंसिष्यामहे