त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्रंसयिष्यत् / अत्रंसयिष्यद् / अत्रंसिष्यत् / अत्रंसिष्यद्
अत्रंसयिष्यताम् / अत्रंसिष्यताम्
अत्रंसयिष्यन् / अत्रंसिष्यन्
मध्यम
अत्रंसयिष्यः / अत्रंसिष्यः
अत्रंसयिष्यतम् / अत्रंसिष्यतम्
अत्रंसयिष्यत / अत्रंसिष्यत
उत्तम
अत्रंसयिष्यम् / अत्रंसिष्यम्
अत्रंसयिष्याव / अत्रंसिष्याव
अत्रंसयिष्याम / अत्रंसिष्याम