त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्रंसयिष्यत / अत्रंसिष्यत
अत्रंसयिष्येताम् / अत्रंसिष्येताम्
अत्रंसयिष्यन्त / अत्रंसिष्यन्त
मध्यम
अत्रंसयिष्यथाः / अत्रंसिष्यथाः
अत्रंसयिष्येथाम् / अत्रंसिष्येथाम्
अत्रंसयिष्यध्वम् / अत्रंसिष्यध्वम्
उत्तम
अत्रंसयिष्ये / अत्रंसिष्ये
अत्रंसयिष्यावहि / अत्रंसिष्यावहि
अत्रंसयिष्यामहि / अत्रंसिष्यामहि