त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रंसयिता / त्रंसिता
त्रंसयितारौ / त्रंसितारौ
त्रंसयितारः / त्रंसितारः
मध्यम
त्रंसयितासि / त्रंसितासि
त्रंसयितास्थः / त्रंसितास्थः
त्रंसयितास्थ / त्रंसितास्थ
उत्तम
त्रंसयितास्मि / त्रंसितास्मि
त्रंसयितास्वः / त्रंसितास्वः
त्रंसयितास्मः / त्रंसितास्मः