त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रंसयिता / त्रंसिता
त्रंसयितारौ / त्रंसितारौ
त्रंसयितारः / त्रंसितारः
मध्यम
त्रंसयितासे / त्रंसितासे
त्रंसयितासाथे / त्रंसितासाथे
त्रंसयिताध्वे / त्रंसिताध्वे
उत्तम
त्रंसयिताहे / त्रंसिताहे
त्रंसयितास्वहे / त्रंसितास्वहे
त्रंसयितास्महे / त्रंसितास्महे