त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतत्रंसत् / अतत्रंसद् / अत्रंसीत् / अत्रंसीद्
अतत्रंसताम् / अत्रंसिष्टाम्
अतत्रंसन् / अत्रंसिषुः
मध्यम
अतत्रंसः / अत्रंसीः
अतत्रंसतम् / अत्रंसिष्टम्
अतत्रंसत / अत्रंसिष्ट
उत्तम
अतत्रंसम् / अत्रंसिषम्
अतत्रंसाव / अत्रंसिष्व
अतत्रंसाम / अत्रंसिष्म