त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतत्रंसत / अत्रंसिष्ट
अतत्रंसेताम् / अत्रंसिषाताम्
अतत्रंसन्त / अत्रंसिषत
मध्यम
अतत्रंसथाः / अत्रंसिष्ठाः
अतत्रंसेथाम् / अत्रंसिषाथाम्
अतत्रंसध्वम् / अत्रंसिढ्वम्
उत्तम
अतत्रंसे / अत्रंसिषि
अतत्रंसावहि / अत्रंसिष्वहि
अतत्रंसामहि / अत्रंसिष्महि