त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रंसयाञ्चकार / त्रंसयांचकार / त्रंसयाम्बभूव / त्रंसयांबभूव / त्रंसयामास / तत्रंस
त्रंसयाञ्चक्रतुः / त्रंसयांचक्रतुः / त्रंसयाम्बभूवतुः / त्रंसयांबभूवतुः / त्रंसयामासतुः / तत्रंसतुः
त्रंसयाञ्चक्रुः / त्रंसयांचक्रुः / त्रंसयाम्बभूवुः / त्रंसयांबभूवुः / त्रंसयामासुः / तत्रंसुः
मध्यम
त्रंसयाञ्चकर्थ / त्रंसयांचकर्थ / त्रंसयाम्बभूविथ / त्रंसयांबभूविथ / त्रंसयामासिथ / तत्रंसिथ
त्रंसयाञ्चक्रथुः / त्रंसयांचक्रथुः / त्रंसयाम्बभूवथुः / त्रंसयांबभूवथुः / त्रंसयामासथुः / तत्रंसथुः
त्रंसयाञ्चक्र / त्रंसयांचक्र / त्रंसयाम्बभूव / त्रंसयांबभूव / त्रंसयामास / तत्रंस
उत्तम
त्रंसयाञ्चकर / त्रंसयांचकर / त्रंसयाञ्चकार / त्रंसयांचकार / त्रंसयाम्बभूव / त्रंसयांबभूव / त्रंसयामास / तत्रंस
त्रंसयाञ्चकृव / त्रंसयांचकृव / त्रंसयाम्बभूविव / त्रंसयांबभूविव / त्रंसयामासिव / तत्रंसिव
त्रंसयाञ्चकृम / त्रंसयांचकृम / त्रंसयाम्बभूविम / त्रंसयांबभूविम / त्रंसयामासिम / तत्रंसिम