त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रंसयाञ्चक्रे / त्रंसयांचक्रे / त्रंसयाम्बभूव / त्रंसयांबभूव / त्रंसयामास / तत्रंसे
त्रंसयाञ्चक्राते / त्रंसयांचक्राते / त्रंसयाम्बभूवतुः / त्रंसयांबभूवतुः / त्रंसयामासतुः / तत्रंसाते
त्रंसयाञ्चक्रिरे / त्रंसयांचक्रिरे / त्रंसयाम्बभूवुः / त्रंसयांबभूवुः / त्रंसयामासुः / तत्रंसिरे
मध्यम
त्रंसयाञ्चकृषे / त्रंसयांचकृषे / त्रंसयाम्बभूविथ / त्रंसयांबभूविथ / त्रंसयामासिथ / तत्रंसिषे
त्रंसयाञ्चक्राथे / त्रंसयांचक्राथे / त्रंसयाम्बभूवथुः / त्रंसयांबभूवथुः / त्रंसयामासथुः / तत्रंसाथे
त्रंसयाञ्चकृढ्वे / त्रंसयांचकृढ्वे / त्रंसयाम्बभूव / त्रंसयांबभूव / त्रंसयामास / तत्रंसिध्वे
उत्तम
त्रंसयाञ्चक्रे / त्रंसयांचक्रे / त्रंसयाम्बभूव / त्रंसयांबभूव / त्रंसयामास / तत्रंसे
त्रंसयाञ्चकृवहे / त्रंसयांचकृवहे / त्रंसयाम्बभूविव / त्रंसयांबभूविव / त्रंसयामासिव / तत्रंसिवहे
त्रंसयाञ्चकृमहे / त्रंसयांचकृमहे / त्रंसयाम्बभूविम / त्रंसयांबभूविम / त्रंसयामासिम / तत्रंसिमहे