त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रंसयति / त्रंसति
त्रंसयतः / त्रंसतः
त्रंसयन्ति / त्रंसन्ति
मध्यम
त्रंसयसि / त्रंससि
त्रंसयथः / त्रंसथः
त्रंसयथ / त्रंसथ
उत्तम
त्रंसयामि / त्रंसामि
त्रंसयावः / त्रंसावः
त्रंसयामः / त्रंसामः