त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रंसयते / त्रंसते
त्रंसयेते / त्रंसेते
त्रंसयन्ते / त्रंसन्ते
मध्यम
त्रंसयसे / त्रंससे
त्रंसयेथे / त्रंसेथे
त्रंसयध्वे / त्रंसध्वे
उत्तम
त्रंसये / त्रंसे
त्रंसयावहे / त्रंसावहे
त्रंसयामहे / त्रंसामहे