त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्रंसयत् / अत्रंसयद् / अत्रंसत् / अत्रंसद्
अत्रंसयताम् / अत्रंसताम्
अत्रंसयन् / अत्रंसन्
मध्यम
अत्रंसयः / अत्रंसः
अत्रंसयतम् / अत्रंसतम्
अत्रंसयत / अत्रंसत
उत्तम
अत्रंसयम् / अत्रंसम्
अत्रंसयाव / अत्रंसाव
अत्रंसयाम / अत्रंसाम