त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्रंसयत / अत्रंसत
अत्रंसयेताम् / अत्रंसेताम्
अत्रंसयन्त / अत्रंसन्त
मध्यम
अत्रंसयथाः / अत्रंसथाः
अत्रंसयेथाम् / अत्रंसेथाम्
अत्रंसयध्वम् / अत्रंसध्वम्
उत्तम
अत्रंसये / अत्रंसे
अत्रंसयावहि / अत्रंसावहि
अत्रंसयामहि / अत्रंसामहि