तृह् धातुरूपाणि - तृहूँ हिंसार्थः - तुदादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तर्हिष्यति / तर्क्ष्यति
तर्हिष्यतः / तर्क्ष्यतः
तर्हिष्यन्ति / तर्क्ष्यन्ति
मध्यम
तर्हिष्यसि / तर्क्ष्यसि
तर्हिष्यथः / तर्क्ष्यथः
तर्हिष्यथ / तर्क्ष्यथ
उत्तम
तर्हिष्यामि / तर्क्ष्यामि
तर्हिष्यावः / तर्क्ष्यावः
तर्हिष्यामः / तर्क्ष्यामः