तृप् धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

तृपँ प्रीणने - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तर्पिष्यति / त्रप्स्यति / तर्प्स्यति
तर्पिष्यतः / त्रप्स्यतः / तर्प्स्यतः
तर्पिष्यन्ति / त्रप्स्यन्ति / तर्प्स्यन्ति
मध्यम
तर्पिष्यसि / त्रप्स्यसि / तर्प्स्यसि
तर्पिष्यथः / त्रप्स्यथः / तर्प्स्यथः
तर्पिष्यथ / त्रप्स्यथ / तर्प्स्यथ
उत्तम
तर्पिष्यामि / त्रप्स्यामि / तर्प्स्यामि
तर्पिष्यावः / त्रप्स्यावः / तर्प्स्यावः
तर्पिष्यामः / त्रप्स्यामः / तर्प्स्यामः