तूण् धातुरूपाणि - तूणँ पूरणे - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तूणयाञ्चक्रे / तूणयांचक्रे / तूणयाम्बभूवे / तूणयांबभूवे / तूणयामाहे
तूणयाञ्चक्राते / तूणयांचक्राते / तूणयाम्बभूवाते / तूणयांबभूवाते / तूणयामासाते
तूणयाञ्चक्रिरे / तूणयांचक्रिरे / तूणयाम्बभूविरे / तूणयांबभूविरे / तूणयामासिरे
मध्यम
तूणयाञ्चकृषे / तूणयांचकृषे / तूणयाम्बभूविषे / तूणयांबभूविषे / तूणयामासिषे
तूणयाञ्चक्राथे / तूणयांचक्राथे / तूणयाम्बभूवाथे / तूणयांबभूवाथे / तूणयामासाथे
तूणयाञ्चकृढ्वे / तूणयांचकृढ्वे / तूणयाम्बभूविध्वे / तूणयांबभूविध्वे / तूणयाम्बभूविढ्वे / तूणयांबभूविढ्वे / तूणयामासिध्वे
उत्तम
तूणयाञ्चक्रे / तूणयांचक्रे / तूणयाम्बभूवे / तूणयांबभूवे / तूणयामाहे
तूणयाञ्चकृवहे / तूणयांचकृवहे / तूणयाम्बभूविवहे / तूणयांबभूविवहे / तूणयामासिवहे
तूणयाञ्चकृमहे / तूणयांचकृमहे / तूणयाम्बभूविमहे / तूणयांबभूविमहे / तूणयामासिमहे