तूण् धातुरूपाणि - तूणँ पूरणे - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तूणिषीष्ट / तूणयिषीष्ट
तूणिषीयास्ताम् / तूणयिषीयास्ताम्
तूणिषीरन् / तूणयिषीरन्
मध्यम
तूणिषीष्ठाः / तूणयिषीष्ठाः
तूणिषीयास्थाम् / तूणयिषीयास्थाम्
तूणिषीध्वम् / तूणयिषीढ्वम् / तूणयिषीध्वम्
उत्तम
तूणिषीय / तूणयिषीय
तूणिषीवहि / तूणयिषीवहि
तूणिषीमहि / तूणयिषीमहि