तूण् धातुरूपाणि - तूणँ पूरणे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तूणयाञ्चक्रे / तूणयांचक्रे / तूणयाम्बभूव / तूणयांबभूव / तूणयामास
तूणयाञ्चक्राते / तूणयांचक्राते / तूणयाम्बभूवतुः / तूणयांबभूवतुः / तूणयामासतुः
तूणयाञ्चक्रिरे / तूणयांचक्रिरे / तूणयाम्बभूवुः / तूणयांबभूवुः / तूणयामासुः
मध्यम
तूणयाञ्चकृषे / तूणयांचकृषे / तूणयाम्बभूविथ / तूणयांबभूविथ / तूणयामासिथ
तूणयाञ्चक्राथे / तूणयांचक्राथे / तूणयाम्बभूवथुः / तूणयांबभूवथुः / तूणयामासथुः
तूणयाञ्चकृढ्वे / तूणयांचकृढ्वे / तूणयाम्बभूव / तूणयांबभूव / तूणयामास
उत्तम
तूणयाञ्चक्रे / तूणयांचक्रे / तूणयाम्बभूव / तूणयांबभूव / तूणयामास
तूणयाञ्चकृवहे / तूणयांचकृवहे / तूणयाम्बभूविव / तूणयांबभूविव / तूणयामासिव
तूणयाञ्चकृमहे / तूणयांचकृमहे / तूणयाम्बभूविम / तूणयांबभूविम / तूणयामासिम