तुह् धातुरूपाणि - तुहिँर् अर्दने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तुतोह
तुतुहतुः
तुतुहुः
मध्यम
तुतोहिथ
तुतुहथुः
तुतुह
उत्तम
तुतोह
तुतुहिव
तुतुहिम