तुम्ब् धातुरूपाणि - तुबिँ अर्दने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तुम्ब्यात् / तुम्ब्याद्
तुम्ब्यास्ताम्
तुम्ब्यासुः
मध्यम
तुम्ब्याः
तुम्ब्यास्तम्
तुम्ब्यास्त
उत्तम
तुम्ब्यासम्
तुम्ब्यास्व
तुम्ब्यास्म