तीक् + यङ्लुक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तेतीकीति / तेतीक्ति
तेतीक्तः
तेतीकति
मध्यम
तेतीकीषि / तेतीक्षि
तेतीक्थः
तेतीक्थ
उत्तम
तेतीकीमि / तेतीक्मि
तेतीक्वः
तेतीक्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तेतीकाञ्चकार / तेतीकांचकार / तेतीकाम्बभूव / तेतीकांबभूव / तेतीकामास
तेतीकाञ्चक्रतुः / तेतीकांचक्रतुः / तेतीकाम्बभूवतुः / तेतीकांबभूवतुः / तेतीकामासतुः
तेतीकाञ्चक्रुः / तेतीकांचक्रुः / तेतीकाम्बभूवुः / तेतीकांबभूवुः / तेतीकामासुः
मध्यम
तेतीकाञ्चकर्थ / तेतीकांचकर्थ / तेतीकाम्बभूविथ / तेतीकांबभूविथ / तेतीकामासिथ
तेतीकाञ्चक्रथुः / तेतीकांचक्रथुः / तेतीकाम्बभूवथुः / तेतीकांबभूवथुः / तेतीकामासथुः
तेतीकाञ्चक्र / तेतीकांचक्र / तेतीकाम्बभूव / तेतीकांबभूव / तेतीकामास
उत्तम
तेतीकाञ्चकर / तेतीकांचकर / तेतीकाञ्चकार / तेतीकांचकार / तेतीकाम्बभूव / तेतीकांबभूव / तेतीकामास
तेतीकाञ्चकृव / तेतीकांचकृव / तेतीकाम्बभूविव / तेतीकांबभूविव / तेतीकामासिव
तेतीकाञ्चकृम / तेतीकांचकृम / तेतीकाम्बभूविम / तेतीकांबभूविम / तेतीकामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तेतीकिता
तेतीकितारौ
तेतीकितारः
मध्यम
तेतीकितासि
तेतीकितास्थः
तेतीकितास्थ
उत्तम
तेतीकितास्मि
तेतीकितास्वः
तेतीकितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तेतीकिष्यति
तेतीकिष्यतः
तेतीकिष्यन्ति
मध्यम
तेतीकिष्यसि
तेतीकिष्यथः
तेतीकिष्यथ
उत्तम
तेतीकिष्यामि
तेतीकिष्यावः
तेतीकिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तेतीक्तात् / तेतीक्ताद् / तेतीकीतु / तेतीक्तु
तेतीक्ताम्
तेतीकतु
मध्यम
तेतीक्तात् / तेतीक्ताद् / तेतीग्धि
तेतीक्तम्
तेतीक्त
उत्तम
तेतीकानि
तेतीकाव
तेतीकाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतेतीकीत् / अतेतीकीद् / अतेतीक् / अतेतीग्
अतेतीक्ताम्
अतेतीकुः
मध्यम
अतेतीकीः / अतेतीक् / अतेतीग्
अतेतीक्तम्
अतेतीक्त
उत्तम
अतेतीकम्
अतेतीक्व
अतेतीक्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तेतीक्यात् / तेतीक्याद्
तेतीक्याताम्
तेतीक्युः
मध्यम
तेतीक्याः
तेतीक्यातम्
तेतीक्यात
उत्तम
तेतीक्याम्
तेतीक्याव
तेतीक्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तेतीक्यात् / तेतीक्याद्
तेतीक्यास्ताम्
तेतीक्यासुः
मध्यम
तेतीक्याः
तेतीक्यास्तम्
तेतीक्यास्त
उत्तम
तेतीक्यासम्
तेतीक्यास्व
तेतीक्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतेतीकीत् / अतेतीकीद्
अतेतीकिष्टाम्
अतेतीकिषुः
मध्यम
अतेतीकीः
अतेतीकिष्टम्
अतेतीकिष्ट
उत्तम
अतेतीकिषम्
अतेतीकिष्व
अतेतीकिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतेतीकिष्यत् / अतेतीकिष्यद्
अतेतीकिष्यताम्
अतेतीकिष्यन्
मध्यम
अतेतीकिष्यः
अतेतीकिष्यतम्
अतेतीकिष्यत
उत्तम
अतेतीकिष्यम्
अतेतीकिष्याव
अतेतीकिष्याम