तीक् + णिच् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तीकिष्यते / तीकयिष्यते
तीकिष्येते / तीकयिष्येते
तीकिष्यन्ते / तीकयिष्यन्ते
मध्यम
तीकिष्यसे / तीकयिष्यसे
तीकिष्येथे / तीकयिष्येथे
तीकिष्यध्वे / तीकयिष्यध्वे
उत्तम
तीकिष्ये / तीकयिष्ये
तीकिष्यावहे / तीकयिष्यावहे
तीकिष्यामहे / तीकयिष्यामहे