तीक् + णिच् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तीकिता / तीकयिता
तीकितारौ / तीकयितारौ
तीकितारः / तीकयितारः
मध्यम
तीकितासे / तीकयितासे
तीकितासाथे / तीकयितासाथे
तीकिताध्वे / तीकयिताध्वे
उत्तम
तीकिताहे / तीकयिताहे
तीकितास्वहे / तीकयितास्वहे
तीकितास्महे / तीकयितास्महे