तीक् + णिच् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतीकि
अतीकिषाताम् / अतीकयिषाताम्
अतीकिषत / अतीकयिषत
मध्यम
अतीकिष्ठाः / अतीकयिष्ठाः
अतीकिषाथाम् / अतीकयिषाथाम्
अतीकिढ्वम् / अतीकयिढ्वम् / अतीकयिध्वम्
उत्तम
अतीकिषि / अतीकयिषि
अतीकिष्वहि / अतीकयिष्वहि
अतीकिष्महि / अतीकयिष्महि