तीक् + णिच् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तीकिषीष्ट / तीकयिषीष्ट
तीकिषीयास्ताम् / तीकयिषीयास्ताम्
तीकिषीरन् / तीकयिषीरन्
मध्यम
तीकिषीष्ठाः / तीकयिषीष्ठाः
तीकिषीयास्थाम् / तीकयिषीयास्थाम्
तीकिषीध्वम् / तीकयिषीढ्वम् / तीकयिषीध्वम्
उत्तम
तीकिषीय / तीकयिषीय
तीकिषीवहि / तीकयिषीवहि
तीकिषीमहि / तीकयिषीमहि