तीक् + णिच् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तीकयेत् / तीकयेद्
तीकयेताम्
तीकयेयुः
मध्यम
तीकयेः
तीकयेतम्
तीकयेत
उत्तम
तीकयेयम्
तीकयेव
तीकयेम