तीक् + णिच् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तीकयिष्यते
तीकयिष्येते
तीकयिष्यन्ते
मध्यम
तीकयिष्यसे
तीकयिष्येथे
तीकयिष्यध्वे
उत्तम
तीकयिष्ये
तीकयिष्यावहे
तीकयिष्यामहे