तीक् + णिच् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तीकयिता
तीकयितारौ
तीकयितारः
मध्यम
तीकयितासि
तीकयितास्थः
तीकयितास्थ
उत्तम
तीकयितास्मि
तीकयितास्वः
तीकयितास्मः