तीक् + णिच् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तीकयाञ्चकार / तीकयांचकार / तीकयाम्बभूव / तीकयांबभूव / तीकयामास
तीकयाञ्चक्रतुः / तीकयांचक्रतुः / तीकयाम्बभूवतुः / तीकयांबभूवतुः / तीकयामासतुः
तीकयाञ्चक्रुः / तीकयांचक्रुः / तीकयाम्बभूवुः / तीकयांबभूवुः / तीकयामासुः
मध्यम
तीकयाञ्चकर्थ / तीकयांचकर्थ / तीकयाम्बभूविथ / तीकयांबभूविथ / तीकयामासिथ
तीकयाञ्चक्रथुः / तीकयांचक्रथुः / तीकयाम्बभूवथुः / तीकयांबभूवथुः / तीकयामासथुः
तीकयाञ्चक्र / तीकयांचक्र / तीकयाम्बभूव / तीकयांबभूव / तीकयामास
उत्तम
तीकयाञ्चकर / तीकयांचकर / तीकयाञ्चकार / तीकयांचकार / तीकयाम्बभूव / तीकयांबभूव / तीकयामास
तीकयाञ्चकृव / तीकयांचकृव / तीकयाम्बभूविव / तीकयांबभूविव / तीकयामासिव
तीकयाञ्चकृम / तीकयांचकृम / तीकयाम्बभूविम / तीकयांबभूविम / तीकयामासिम