तीक् + णिच् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तीकयाञ्चक्रे / तीकयांचक्रे / तीकयाम्बभूव / तीकयांबभूव / तीकयामास
तीकयाञ्चक्राते / तीकयांचक्राते / तीकयाम्बभूवतुः / तीकयांबभूवतुः / तीकयामासतुः
तीकयाञ्चक्रिरे / तीकयांचक्रिरे / तीकयाम्बभूवुः / तीकयांबभूवुः / तीकयामासुः
मध्यम
तीकयाञ्चकृषे / तीकयांचकृषे / तीकयाम्बभूविथ / तीकयांबभूविथ / तीकयामासिथ
तीकयाञ्चक्राथे / तीकयांचक्राथे / तीकयाम्बभूवथुः / तीकयांबभूवथुः / तीकयामासथुः
तीकयाञ्चकृढ्वे / तीकयांचकृढ्वे / तीकयाम्बभूव / तीकयांबभूव / तीकयामास
उत्तम
तीकयाञ्चक्रे / तीकयांचक्रे / तीकयाम्बभूव / तीकयांबभूव / तीकयामास
तीकयाञ्चकृवहे / तीकयांचकृवहे / तीकयाम्बभूविव / तीकयांबभूविव / तीकयामासिव
तीकयाञ्चकृमहे / तीकयांचकृमहे / तीकयाम्बभूविम / तीकयांबभूविम / तीकयामासिम