तीक् + णिच् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तीकयिषीष्ट
तीकयिषीयास्ताम्
तीकयिषीरन्
मध्यम
तीकयिषीष्ठाः
तीकयिषीयास्थाम्
तीकयिषीढ्वम् / तीकयिषीध्वम्
उत्तम
तीकयिषीय
तीकयिषीवहि
तीकयिषीमहि