तिग् धातुरूपाणि - तिगँ आस्कन्दने गतौ च - स्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तिग्यताम्
तिग्येताम्
तिग्यन्ताम्
मध्यम
तिग्यस्व
तिग्येथाम्
तिग्यध्वम्
उत्तम
तिग्यै
तिग्यावहै
तिग्यामहै