तर्द् + यङ्लुक् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तातर्दीति / तातर्ति / तातर्त्ति
तातर्तः / तातर्त्तः
तातर्दति
मध्यम
तातर्दीषि / तातर्त्सि
तातर्थः / तातर्त्थः
तातर्थ / तातर्त्थ
उत्तम
तातर्दीमि / तातर्द्मि
तातर्द्वः
तातर्द्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तातर्दाञ्चकार / तातर्दांचकार / तातर्दाम्बभूव / तातर्दांबभूव / तातर्दामास
तातर्दाञ्चक्रतुः / तातर्दांचक्रतुः / तातर्दाम्बभूवतुः / तातर्दांबभूवतुः / तातर्दामासतुः
तातर्दाञ्चक्रुः / तातर्दांचक्रुः / तातर्दाम्बभूवुः / तातर्दांबभूवुः / तातर्दामासुः
मध्यम
तातर्दाञ्चकर्थ / तातर्दांचकर्थ / तातर्दाम्बभूविथ / तातर्दांबभूविथ / तातर्दामासिथ
तातर्दाञ्चक्रथुः / तातर्दांचक्रथुः / तातर्दाम्बभूवथुः / तातर्दांबभूवथुः / तातर्दामासथुः
तातर्दाञ्चक्र / तातर्दांचक्र / तातर्दाम्बभूव / तातर्दांबभूव / तातर्दामास
उत्तम
तातर्दाञ्चकर / तातर्दांचकर / तातर्दाञ्चकार / तातर्दांचकार / तातर्दाम्बभूव / तातर्दांबभूव / तातर्दामास
तातर्दाञ्चकृव / तातर्दांचकृव / तातर्दाम्बभूविव / तातर्दांबभूविव / तातर्दामासिव
तातर्दाञ्चकृम / तातर्दांचकृम / तातर्दाम्बभूविम / तातर्दांबभूविम / तातर्दामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तातर्दिता
तातर्दितारौ
तातर्दितारः
मध्यम
तातर्दितासि
तातर्दितास्थः
तातर्दितास्थ
उत्तम
तातर्दितास्मि
तातर्दितास्वः
तातर्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तातर्दिष्यति
तातर्दिष्यतः
तातर्दिष्यन्ति
मध्यम
तातर्दिष्यसि
तातर्दिष्यथः
तातर्दिष्यथ
उत्तम
तातर्दिष्यामि
तातर्दिष्यावः
तातर्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तातर्तात् / तातर्त्तात् / तातर्ताद् / तातर्त्ताद् / तातर्दीतु / तातर्तु / तातर्त्तु
तातर्ताम् / तातर्त्ताम्
तातर्दतु
मध्यम
तातर्तात् / तातर्त्तात् / तातर्ताद् / तातर्त्ताद् / तातर्धि / तातर्द्धि
तातर्तम् / तातर्त्तम्
तातर्त / तातर्त्त
उत्तम
तातर्दानि
तातर्दाव
तातर्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतातर्दीत् / अतातर्दीद् / अतातर्त् / अतातर्द्
अतातर्ताम् / अतातर्त्ताम्
अतातर्दुः
मध्यम
अतातर्दीः / अताताः / अतातर्त् / अतातर्द्
अतातर्तम् / अतातर्त्तम्
अतातर्त / अतातर्त्त
उत्तम
अतातर्दम्
अतातर्द्व
अतातर्द्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तातर्द्यात् / तातर्द्याद्
तातर्द्याताम्
तातर्द्युः
मध्यम
तातर्द्याः
तातर्द्यातम्
तातर्द्यात
उत्तम
तातर्द्याम्
तातर्द्याव
तातर्द्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तातर्द्यात् / तातर्द्याद्
तातर्द्यास्ताम्
तातर्द्यासुः
मध्यम
तातर्द्याः
तातर्द्यास्तम्
तातर्द्यास्त
उत्तम
तातर्द्यासम्
तातर्द्यास्व
तातर्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतातर्दीत् / अतातर्दीद्
अतातर्दिष्टाम्
अतातर्दिषुः
मध्यम
अतातर्दीः
अतातर्दिष्टम्
अतातर्दिष्ट
उत्तम
अतातर्दिषम्
अतातर्दिष्व
अतातर्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतातर्दिष्यत् / अतातर्दिष्यद्
अतातर्दिष्यताम्
अतातर्दिष्यन्
मध्यम
अतातर्दिष्यः
अतातर्दिष्यतम्
अतातर्दिष्यत
उत्तम
अतातर्दिष्यम्
अतातर्दिष्याव
अतातर्दिष्याम