तर्द् + णिच् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्दयति
तर्दयतः
तर्दयन्ति
मध्यम
तर्दयसि
तर्दयथः
तर्दयथ
उत्तम
तर्दयामि
तर्दयावः
तर्दयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्दयाञ्चकार / तर्दयांचकार / तर्दयाम्बभूव / तर्दयांबभूव / तर्दयामास
तर्दयाञ्चक्रतुः / तर्दयांचक्रतुः / तर्दयाम्बभूवतुः / तर्दयांबभूवतुः / तर्दयामासतुः
तर्दयाञ्चक्रुः / तर्दयांचक्रुः / तर्दयाम्बभूवुः / तर्दयांबभूवुः / तर्दयामासुः
मध्यम
तर्दयाञ्चकर्थ / तर्दयांचकर्थ / तर्दयाम्बभूविथ / तर्दयांबभूविथ / तर्दयामासिथ
तर्दयाञ्चक्रथुः / तर्दयांचक्रथुः / तर्दयाम्बभूवथुः / तर्दयांबभूवथुः / तर्दयामासथुः
तर्दयाञ्चक्र / तर्दयांचक्र / तर्दयाम्बभूव / तर्दयांबभूव / तर्दयामास
उत्तम
तर्दयाञ्चकर / तर्दयांचकर / तर्दयाञ्चकार / तर्दयांचकार / तर्दयाम्बभूव / तर्दयांबभूव / तर्दयामास
तर्दयाञ्चकृव / तर्दयांचकृव / तर्दयाम्बभूविव / तर्दयांबभूविव / तर्दयामासिव
तर्दयाञ्चकृम / तर्दयांचकृम / तर्दयाम्बभूविम / तर्दयांबभूविम / तर्दयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्दयिता
तर्दयितारौ
तर्दयितारः
मध्यम
तर्दयितासि
तर्दयितास्थः
तर्दयितास्थ
उत्तम
तर्दयितास्मि
तर्दयितास्वः
तर्दयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्दयिष्यति
तर्दयिष्यतः
तर्दयिष्यन्ति
मध्यम
तर्दयिष्यसि
तर्दयिष्यथः
तर्दयिष्यथ
उत्तम
तर्दयिष्यामि
तर्दयिष्यावः
तर्दयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्दयतात् / तर्दयताद् / तर्दयतु
तर्दयताम्
तर्दयन्तु
मध्यम
तर्दयतात् / तर्दयताद् / तर्दय
तर्दयतम्
तर्दयत
उत्तम
तर्दयानि
तर्दयाव
तर्दयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतर्दयत् / अतर्दयद्
अतर्दयताम्
अतर्दयन्
मध्यम
अतर्दयः
अतर्दयतम्
अतर्दयत
उत्तम
अतर्दयम्
अतर्दयाव
अतर्दयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तर्दयेत् / तर्दयेद्
तर्दयेताम्
तर्दयेयुः
मध्यम
तर्दयेः
तर्दयेतम्
तर्दयेत
उत्तम
तर्दयेयम्
तर्दयेव
तर्दयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तर्द्यात् / तर्द्याद्
तर्द्यास्ताम्
तर्द्यासुः
मध्यम
तर्द्याः
तर्द्यास्तम्
तर्द्यास्त
उत्तम
तर्द्यासम्
तर्द्यास्व
तर्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अततर्दत् / अततर्दद्
अततर्दताम्
अततर्दन्
मध्यम
अततर्दः
अततर्दतम्
अततर्दत
उत्तम
अततर्दम्
अततर्दाव
अततर्दाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतर्दयिष्यत् / अतर्दयिष्यद्
अतर्दयिष्यताम्
अतर्दयिष्यन्
मध्यम
अतर्दयिष्यः
अतर्दयिष्यतम्
अतर्दयिष्यत
उत्तम
अतर्दयिष्यम्
अतर्दयिष्याव
अतर्दयिष्याम