तर्द् + णिच् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्दयते
तर्दयेते
तर्दयन्ते
मध्यम
तर्दयसे
तर्दयेथे
तर्दयध्वे
उत्तम
तर्दये
तर्दयावहे
तर्दयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्दयाञ्चक्रे / तर्दयांचक्रे / तर्दयाम्बभूव / तर्दयांबभूव / तर्दयामास
तर्दयाञ्चक्राते / तर्दयांचक्राते / तर्दयाम्बभूवतुः / तर्दयांबभूवतुः / तर्दयामासतुः
तर्दयाञ्चक्रिरे / तर्दयांचक्रिरे / तर्दयाम्बभूवुः / तर्दयांबभूवुः / तर्दयामासुः
मध्यम
तर्दयाञ्चकृषे / तर्दयांचकृषे / तर्दयाम्बभूविथ / तर्दयांबभूविथ / तर्दयामासिथ
तर्दयाञ्चक्राथे / तर्दयांचक्राथे / तर्दयाम्बभूवथुः / तर्दयांबभूवथुः / तर्दयामासथुः
तर्दयाञ्चकृढ्वे / तर्दयांचकृढ्वे / तर्दयाम्बभूव / तर्दयांबभूव / तर्दयामास
उत्तम
तर्दयाञ्चक्रे / तर्दयांचक्रे / तर्दयाम्बभूव / तर्दयांबभूव / तर्दयामास
तर्दयाञ्चकृवहे / तर्दयांचकृवहे / तर्दयाम्बभूविव / तर्दयांबभूविव / तर्दयामासिव
तर्दयाञ्चकृमहे / तर्दयांचकृमहे / तर्दयाम्बभूविम / तर्दयांबभूविम / तर्दयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्दयिता
तर्दयितारौ
तर्दयितारः
मध्यम
तर्दयितासे
तर्दयितासाथे
तर्दयिताध्वे
उत्तम
तर्दयिताहे
तर्दयितास्वहे
तर्दयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्दयिष्यते
तर्दयिष्येते
तर्दयिष्यन्ते
मध्यम
तर्दयिष्यसे
तर्दयिष्येथे
तर्दयिष्यध्वे
उत्तम
तर्दयिष्ये
तर्दयिष्यावहे
तर्दयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्दयताम्
तर्दयेताम्
तर्दयन्ताम्
मध्यम
तर्दयस्व
तर्दयेथाम्
तर्दयध्वम्
उत्तम
तर्दयै
तर्दयावहै
तर्दयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतर्दयत
अतर्दयेताम्
अतर्दयन्त
मध्यम
अतर्दयथाः
अतर्दयेथाम्
अतर्दयध्वम्
उत्तम
अतर्दये
अतर्दयावहि
अतर्दयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तर्दयेत
तर्दयेयाताम्
तर्दयेरन्
मध्यम
तर्दयेथाः
तर्दयेयाथाम्
तर्दयेध्वम्
उत्तम
तर्दयेय
तर्दयेवहि
तर्दयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तर्दयिषीष्ट
तर्दयिषीयास्ताम्
तर्दयिषीरन्
मध्यम
तर्दयिषीष्ठाः
तर्दयिषीयास्थाम्
तर्दयिषीढ्वम् / तर्दयिषीध्वम्
उत्तम
तर्दयिषीय
तर्दयिषीवहि
तर्दयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अततर्दत
अततर्देताम्
अततर्दन्त
मध्यम
अततर्दथाः
अततर्देथाम्
अततर्दध्वम्
उत्तम
अततर्दे
अततर्दावहि
अततर्दामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतर्दयिष्यत
अतर्दयिष्येताम्
अतर्दयिष्यन्त
मध्यम
अतर्दयिष्यथाः
अतर्दयिष्येथाम्
अतर्दयिष्यध्वम्
उत्तम
अतर्दयिष्ये
अतर्दयिष्यावहि
अतर्दयिष्यामहि