तप् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

तपँ सन्तापे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तप्यात् / तप्याद्
तप्यास्ताम्
तप्यासुः
मध्यम
तप्याः
तप्यास्तम्
तप्यास्त
उत्तम
तप्यासम्
तप्यास्व
तप्यास्म