तप् धातुरूपाणि - तपँ दाहे - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतापिष्यत / अतापयिष्यत / अतपिष्यत
अतापिष्येताम् / अतापयिष्येताम् / अतपिष्येताम्
अतापिष्यन्त / अतापयिष्यन्त / अतपिष्यन्त
मध्यम
अतापिष्यथाः / अतापयिष्यथाः / अतपिष्यथाः
अतापिष्येथाम् / अतापयिष्येथाम् / अतपिष्येथाम्
अतापिष्यध्वम् / अतापयिष्यध्वम् / अतपिष्यध्वम्
उत्तम
अतापिष्ये / अतापयिष्ये / अतपिष्ये
अतापिष्यावहि / अतापयिष्यावहि / अतपिष्यावहि
अतापिष्यामहि / अतापयिष्यामहि / अतपिष्यामहि