तप् धातुरूपाणि - तपँ दाहे - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तापयाञ्चक्रे / तापयांचक्रे / तापयाम्बभूवे / तापयांबभूवे / तापयामाहे / तेपे
तापयाञ्चक्राते / तापयांचक्राते / तापयाम्बभूवाते / तापयांबभूवाते / तापयामासाते / तेपाते
तापयाञ्चक्रिरे / तापयांचक्रिरे / तापयाम्बभूविरे / तापयांबभूविरे / तापयामासिरे / तेपिरे
मध्यम
तापयाञ्चकृषे / तापयांचकृषे / तापयाम्बभूविषे / तापयांबभूविषे / तापयामासिषे / तेपिषे
तापयाञ्चक्राथे / तापयांचक्राथे / तापयाम्बभूवाथे / तापयांबभूवाथे / तापयामासाथे / तेपाथे
तापयाञ्चकृढ्वे / तापयांचकृढ्वे / तापयाम्बभूविध्वे / तापयांबभूविध्वे / तापयाम्बभूविढ्वे / तापयांबभूविढ्वे / तापयामासिध्वे / तेपिध्वे
उत्तम
तापयाञ्चक्रे / तापयांचक्रे / तापयाम्बभूवे / तापयांबभूवे / तापयामाहे / तेपे
तापयाञ्चकृवहे / तापयांचकृवहे / तापयाम्बभूविवहे / तापयांबभूविवहे / तापयामासिवहे / तेपिवहे
तापयाञ्चकृमहे / तापयांचकृमहे / तापयाम्बभूविमहे / तापयांबभूविमहे / तापयामासिमहे / तेपिमहे