तप् धातुरूपाणि - तपँ दाहे - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तापिषीष्ट / तापयिषीष्ट / तपिषीष्ट
तापिषीयास्ताम् / तापयिषीयास्ताम् / तपिषीयास्ताम्
तापिषीरन् / तापयिषीरन् / तपिषीरन्
मध्यम
तापिषीष्ठाः / तापयिषीष्ठाः / तपिषीष्ठाः
तापिषीयास्थाम् / तापयिषीयास्थाम् / तपिषीयास्थाम्
तापिषीध्वम् / तापयिषीढ्वम् / तापयिषीध्वम् / तपिषीध्वम्
उत्तम
तापिषीय / तापयिषीय / तपिषीय
तापिषीवहि / तापयिषीवहि / तपिषीवहि
तापिषीमहि / तापयिषीमहि / तपिषीमहि