तप् धातुरूपाणि - तपँ दाहे - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तापयति / तपति
तापयतः / तपतः
तापयन्ति / तपन्ति
मध्यम
तापयसि / तपसि
तापयथः / तपथः
तापयथ / तपथ
उत्तम
तापयामि / तपामि
तापयावः / तपावः
तापयामः / तपामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तापयाञ्चकार / तापयांचकार / तापयाम्बभूव / तापयांबभूव / तापयामास / तताप
तापयाञ्चक्रतुः / तापयांचक्रतुः / तापयाम्बभूवतुः / तापयांबभूवतुः / तापयामासतुः / तेपतुः
तापयाञ्चक्रुः / तापयांचक्रुः / तापयाम्बभूवुः / तापयांबभूवुः / तापयामासुः / तेपुः
मध्यम
तापयाञ्चकर्थ / तापयांचकर्थ / तापयाम्बभूविथ / तापयांबभूविथ / तापयामासिथ / तेपिथ
तापयाञ्चक्रथुः / तापयांचक्रथुः / तापयाम्बभूवथुः / तापयांबभूवथुः / तापयामासथुः / तेपथुः
तापयाञ्चक्र / तापयांचक्र / तापयाम्बभूव / तापयांबभूव / तापयामास / तेप
उत्तम
तापयाञ्चकर / तापयांचकर / तापयाञ्चकार / तापयांचकार / तापयाम्बभूव / तापयांबभूव / तापयामास / ततप / तताप
तापयाञ्चकृव / तापयांचकृव / तापयाम्बभूविव / तापयांबभूविव / तापयामासिव / तेपिव
तापयाञ्चकृम / तापयांचकृम / तापयाम्बभूविम / तापयांबभूविम / तापयामासिम / तेपिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तापयिता / तपिता
तापयितारौ / तपितारौ
तापयितारः / तपितारः
मध्यम
तापयितासि / तपितासि
तापयितास्थः / तपितास्थः
तापयितास्थ / तपितास्थ
उत्तम
तापयितास्मि / तपितास्मि
तापयितास्वः / तपितास्वः
तापयितास्मः / तपितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तापयिष्यति / तपिष्यति
तापयिष्यतः / तपिष्यतः
तापयिष्यन्ति / तपिष्यन्ति
मध्यम
तापयिष्यसि / तपिष्यसि
तापयिष्यथः / तपिष्यथः
तापयिष्यथ / तपिष्यथ
उत्तम
तापयिष्यामि / तपिष्यामि
तापयिष्यावः / तपिष्यावः
तापयिष्यामः / तपिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तापयतात् / तापयताद् / तापयतु / तपतात् / तपताद् / तपतु
तापयताम् / तपताम्
तापयन्तु / तपन्तु
मध्यम
तापयतात् / तापयताद् / तापय / तपतात् / तपताद् / तप
तापयतम् / तपतम्
तापयत / तपत
उत्तम
तापयानि / तपानि
तापयाव / तपाव
तापयाम / तपाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतापयत् / अतापयद् / अतपत् / अतपद्
अतापयताम् / अतपताम्
अतापयन् / अतपन्
मध्यम
अतापयः / अतपः
अतापयतम् / अतपतम्
अतापयत / अतपत
उत्तम
अतापयम् / अतपम्
अतापयाव / अतपाव
अतापयाम / अतपाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तापयेत् / तापयेद् / तपेत् / तपेद्
तापयेताम् / तपेताम्
तापयेयुः / तपेयुः
मध्यम
तापयेः / तपेः
तापयेतम् / तपेतम्
तापयेत / तपेत
उत्तम
तापयेयम् / तपेयम्
तापयेव / तपेव
तापयेम / तपेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ताप्यात् / ताप्याद् / तप्यात् / तप्याद्
ताप्यास्ताम् / तप्यास्ताम्
ताप्यासुः / तप्यासुः
मध्यम
ताप्याः / तप्याः
ताप्यास्तम् / तप्यास्तम्
ताप्यास्त / तप्यास्त
उत्तम
ताप्यासम् / तप्यासम्
ताप्यास्व / तप्यास्व
ताप्यास्म / तप्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतीतपत् / अतीतपद् / अतापीत् / अतापीद् / अतपीत् / अतपीद्
अतीतपताम् / अतापिष्टाम् / अतपिष्टाम्
अतीतपन् / अतापिषुः / अतपिषुः
मध्यम
अतीतपः / अतापीः / अतपीः
अतीतपतम् / अतापिष्टम् / अतपिष्टम्
अतीतपत / अतापिष्ट / अतपिष्ट
उत्तम
अतीतपम् / अतापिषम् / अतपिषम्
अतीतपाव / अतापिष्व / अतपिष्व
अतीतपाम / अतापिष्म / अतपिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतापयिष्यत् / अतापयिष्यद् / अतपिष्यत् / अतपिष्यद्
अतापयिष्यताम् / अतपिष्यताम्
अतापयिष्यन् / अतपिष्यन्
मध्यम
अतापयिष्यः / अतपिष्यः
अतापयिष्यतम् / अतपिष्यतम्
अतापयिष्यत / अतपिष्यत
उत्तम
अतापयिष्यम् / अतपिष्यम्
अतापयिष्याव / अतपिष्याव
अतापयिष्याम / अतपिष्याम