तप् धातुरूपाणि - तपँ दाहे - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तापयते / तपते
तापयेते / तपेते
तापयन्ते / तपन्ते
मध्यम
तापयसे / तपसे
तापयेथे / तपेथे
तापयध्वे / तपध्वे
उत्तम
तापये / तपे
तापयावहे / तपावहे
तापयामहे / तपामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तापयाञ्चक्रे / तापयांचक्रे / तापयाम्बभूव / तापयांबभूव / तापयामास / तेपे
तापयाञ्चक्राते / तापयांचक्राते / तापयाम्बभूवतुः / तापयांबभूवतुः / तापयामासतुः / तेपाते
तापयाञ्चक्रिरे / तापयांचक्रिरे / तापयाम्बभूवुः / तापयांबभूवुः / तापयामासुः / तेपिरे
मध्यम
तापयाञ्चकृषे / तापयांचकृषे / तापयाम्बभूविथ / तापयांबभूविथ / तापयामासिथ / तेपिषे
तापयाञ्चक्राथे / तापयांचक्राथे / तापयाम्बभूवथुः / तापयांबभूवथुः / तापयामासथुः / तेपाथे
तापयाञ्चकृढ्वे / तापयांचकृढ्वे / तापयाम्बभूव / तापयांबभूव / तापयामास / तेपिध्वे
उत्तम
तापयाञ्चक्रे / तापयांचक्रे / तापयाम्बभूव / तापयांबभूव / तापयामास / तेपे
तापयाञ्चकृवहे / तापयांचकृवहे / तापयाम्बभूविव / तापयांबभूविव / तापयामासिव / तेपिवहे
तापयाञ्चकृमहे / तापयांचकृमहे / तापयाम्बभूविम / तापयांबभूविम / तापयामासिम / तेपिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तापयिता / तपिता
तापयितारौ / तपितारौ
तापयितारः / तपितारः
मध्यम
तापयितासे / तपितासे
तापयितासाथे / तपितासाथे
तापयिताध्वे / तपिताध्वे
उत्तम
तापयिताहे / तपिताहे
तापयितास्वहे / तपितास्वहे
तापयितास्महे / तपितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तापयिष्यते / तपिष्यते
तापयिष्येते / तपिष्येते
तापयिष्यन्ते / तपिष्यन्ते
मध्यम
तापयिष्यसे / तपिष्यसे
तापयिष्येथे / तपिष्येथे
तापयिष्यध्वे / तपिष्यध्वे
उत्तम
तापयिष्ये / तपिष्ये
तापयिष्यावहे / तपिष्यावहे
तापयिष्यामहे / तपिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तापयताम् / तपताम्
तापयेताम् / तपेताम्
तापयन्ताम् / तपन्ताम्
मध्यम
तापयस्व / तपस्व
तापयेथाम् / तपेथाम्
तापयध्वम् / तपध्वम्
उत्तम
तापयै / तपै
तापयावहै / तपावहै
तापयामहै / तपामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतापयत / अतपत
अतापयेताम् / अतपेताम्
अतापयन्त / अतपन्त
मध्यम
अतापयथाः / अतपथाः
अतापयेथाम् / अतपेथाम्
अतापयध्वम् / अतपध्वम्
उत्तम
अतापये / अतपे
अतापयावहि / अतपावहि
अतापयामहि / अतपामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तापयेत / तपेत
तापयेयाताम् / तपेयाताम्
तापयेरन् / तपेरन्
मध्यम
तापयेथाः / तपेथाः
तापयेयाथाम् / तपेयाथाम्
तापयेध्वम् / तपेध्वम्
उत्तम
तापयेय / तपेय
तापयेवहि / तपेवहि
तापयेमहि / तपेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तापयिषीष्ट / तपिषीष्ट
तापयिषीयास्ताम् / तपिषीयास्ताम्
तापयिषीरन् / तपिषीरन्
मध्यम
तापयिषीष्ठाः / तपिषीष्ठाः
तापयिषीयास्थाम् / तपिषीयास्थाम्
तापयिषीढ्वम् / तापयिषीध्वम् / तपिषीध्वम्
उत्तम
तापयिषीय / तपिषीय
तापयिषीवहि / तपिषीवहि
तापयिषीमहि / तपिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतीतपत / अतपिष्ट
अतीतपेताम् / अतपिषाताम्
अतीतपन्त / अतपिषत
मध्यम
अतीतपथाः / अतपिष्ठाः
अतीतपेथाम् / अतपिषाथाम्
अतीतपध्वम् / अतपिढ्वम्
उत्तम
अतीतपे / अतपिषि
अतीतपावहि / अतपिष्वहि
अतीतपामहि / अतपिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतापयिष्यत / अतपिष्यत
अतापयिष्येताम् / अतपिष्येताम्
अतापयिष्यन्त / अतपिष्यन्त
मध्यम
अतापयिष्यथाः / अतपिष्यथाः
अतापयिष्येथाम् / अतपिष्येथाम्
अतापयिष्यध्वम् / अतपिष्यध्वम्
उत्तम
अतापयिष्ये / अतपिष्ये
अतापयिष्यावहि / अतपिष्यावहि
अतापयिष्यामहि / अतपिष्यामहि