तप् धातुरूपाणि - तपँ दाहे - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तापयेत / तपेत
तापयेयाताम् / तपेयाताम्
तापयेरन् / तपेरन्
मध्यम
तापयेथाः / तपेथाः
तापयेयाथाम् / तपेयाथाम्
तापयेध्वम् / तपेध्वम्
उत्तम
तापयेय / तपेय
तापयेवहि / तपेवहि
तापयेमहि / तपेमहि